रविवार, 20 सितंबर 2015

सर्वम शिवमयम जगत







सर्वम शिवमयम जगत



कपर्र गौरं करूणावतारं संसार
सारं भुजगेन्द्र हारम।
सदावसतं दयारविन्दे,भवं
भवानी सहितं नमामि।।
वन्दे देवमुमापति सुरगुरूं, वन्दे
जगतकारणम।
वन्दे पन्नगभूषणं मृगधरं, वन्दे
पशुनां पतिम।।
वन्दे भक्तजनाश्रयं च वरदं, वन्दे
शिवं शंकरम।।
कण्डे यस्य लसत कराल गरलं
गंगजलं मस्तके
वामांगे गिरिराजराज
तनया जाया भवानीसती,
ननिद स्कंद गणाधिराज
सहिता श्री विश्वनाथ प्रभो
काशी मंदिर संसिथतो अखिल
गुरूर्देयात सदा मंगलम।।
आत्मा त्वं गिरिजा मति:,
सहचरा:, प्राणा: शरीरं गृहं।
पूजा ते विषयोपभोगरचना,
निद्रा समाधि स्थिति।
संचार प्रदयो प्रदक्षिण विधि:
स्तोत्राणि सर्वा गिरो।
यधत्कर्म करोमि तत्तदखिलं
शम्भो तवाराधनम।।
करचरणकृतं वाक्कायजं कर्मजे
वा, श्रवण नयनजं
वा मानसंवापराधम।
विहितमविहितं
वा सर्वमेतत्क्षमस्व, जय जय
करूणाब्धे श्रीमहादेव शंभो।



कोई टिप्पणी नहीं:

एक टिप्पणी भेजें