रविवार, 23 अगस्त 2015

अर्धनारीश्वरस्तोत्रम्


अर्धनारीश्वरस्तोत्रम्

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय 
धम्मिल्लकायै  जटाधराय नमः शिवायै  नमः शिवाय   

कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय 
कृतस्मरायै विकृतस्मराय नमः शिवायै  नमः शिवाय   

झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय 
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै  नमः शिवाय   

विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय 
समेक्षणायै विषमेक्षणाय नमः शिवायै  नमः शिवाय   

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय 
दिव्याम्बरायै  दिगम्बराय नमः शिवायै  नमः शिवाय   

अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय 
निरीश्वरायै निखिलेश्वराय नमः शिवायै  नमः शिवाय   

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय 
जगज्जनन्यै जगदेकपित्रे नमः शिवायै  नमः शिवाय   

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय 
शिवान्वितायै  शिवान्विताय नमः शिवायै  नमः शिवाय   

एतत्पठेदष्ठकमिष्टदं यो भक्त्या  मान्यो भुवि दीर्घजीवी 
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः   

इति  श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
अर्धनारीश्वरस्तोत्रम् सम्पूर्णम् 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें